A Verse from Śrī Caitanya-caritāmṛta

Adi 4.83 (Srimati Radharani: Sri Krsna’s Direct Counterpart)

devī kṛṣṇa-mayī proktā

rādhikā para-devatā

sarva-lakṣmī-mayī sarva-

kāntiḥ sammohinī parā

Translation: ”The transcendental goddess Śrīmatī Rādhārāṇī is the direct counterpart of Lord Śrī Kṛṣṇa. She is the central figure for all the goddesses of fortune. She possesses all the attractiveness to attract the all-attractive Personality of Godhead. She is the primeval internal potency of the Lord.”

Srila Prabhupada’s talk for today from Śrī Caitanya-caritāmṛta

Śrī Caitanya-caritāmṛta, Madhya-līlā 20.154-157

From Srila Prabhupada’s early talks on Śrī Caitanya-caritāmṛta Nov-Dec, 1966 in New York


[Courtesy: Prabhupadavani.org ]