A Verse from Śrī Caitanya-caritāmṛta

Adi 9.6 (Sri Caitanya Mahaprabhu: The Gardner, Bestower and Enjoyer of Fruits of Love)

mālākāraḥ svayaṁ kṛṣṇa-

premāmara-taruḥ svayam

dātā bhoktā tat-phalānāṁ

yas taṁ caitanyam āśraye

Translation: I take shelter of the Supreme Personality of Godhead Śrī Caitanya Mahāprabhu, who Himself is the tree of transcendental love of Kṛṣṇa, its gardener and also the bestower and enjoyer of its fruits.

Srila Prabhupada’s talk for today from Śrī Caitanya-caritāmṛta

Śrī Caitanya-caritāmṛta, Madhya-līlā 20.164-173

From Srila Prabhupada’s early talks on Śrī Caitanya-caritāmṛta Nov-Dec, 1966 in New York


[Courtesy: Prabhupadavani.org ]