A Verse from Śrī Caitanya-caritāmṛta

Adi 1.5 (Gaura-tattva: Combined form of Radha and Krsna)

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād

ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau

caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ

rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

Translation: The loving affairs of Śrī Rādhā and Kṛṣṇa are transcendental manifestations of the Lord’s internal pleasure-giving potency. Although Rādhā and Kṛṣṇa are one in Their identity, previously They separated Themselves. Now these two transcendental identities have again united, in the form of Śrī Kṛṣṇa Caitanya. I bow down to Him, who has manifested Himself with the sentiment and complexion of Śrīmatī Rādhārāṇī although He is Kṛṣṇa Himself.

Srila Prabhupada’s talk for today from Śrī Caitanya-caritāmṛta

Śrī Caitanya-caritāmṛta, Madhya-līlā 20.119–121

From Srila Prabhupada’s early talks on Śrī Caitanya-caritāmṛta Nov-Dec, 1966 in New York


[Courtesy: Prabhupadavani.org ]