A Verse from Śrī Caitanya-caritāmṛta

Adi 1.6 (Internal reasons for Lord Caitanya’s appearance)

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-

svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ

saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt

tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ

Translation: Desiring to understand the glory of Rādhārāṇī’s love, the wonderful qualities in Him that She alone relishes through Her love, and the happiness She feels when She realizes the sweetness of His love, the Supreme Lord Hari, richly endowed with Her emotions, appeared from the womb of Śrīmatī Śacī-devī, as the moon appeared from the ocean.

Srila Prabhupada’s talk for today from Śrī Caitanya-caritāmṛta

Śrī Caitanya-caritāmṛta, Madhya-līlā 20.121-124


From Srila Prabhupada’s early talks on Śrī Caitanya-caritāmṛta Nov-Dec, 1966 in New York


[Courtesy: Prabhupadavani.org ]