A Verse from Śrī Caitanya-caritāmṛta

Adi 1.13 (Sri Advaita Tattva)

advaitaṁ hariṇādvaitād

ācāryaṁ bhakti-śaṁsanāt

bhaktāvatāram īśaṁ tam

advaitācāryam āśraye

Translation: Because He is nondifferent from Hari, the Supreme Lord, He is called Advaita, and because He propagates the cult of devotion, He is called Ācārya. He is the Lord and the incarnation of the Lord’s devotee. Therefore I take shelter of Him.

Srila Prabhupada’s talk for today from Śrī Caitanya-caritāmṛta

Śrī Caitanya-caritāmṛta, Madhya-līlā 20.124-125


From Srila Prabhupada’s early talks on Śrī Caitanya-caritāmṛta Nov-Dec, 1966 in New York


[Courtesy: Prabhupadavani.org ]