A Verse from Śrī Caitanya-caritāmṛta

Adi 1.16 (Obeisances to the Abhidheya Deity)

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ-

śrīmad-ratnāgāra-siṁhāsana-sthau

śrīmad-rādhā-śrīla-govinda-devau

preṣṭhālībhiḥ sevyamānau smarāmi

Translation: In a temple of jewels in Vṛndāvana, underneath a desire tree, Śrī Śrī Rādhā-Govinda, served by Their most confidential associates, sit upon an effulgent throne. I offer my humble obeisances unto Them.

Srila Prabhupada’s talk for today from Śrī Caitanya-caritāmṛta

Śrī Caitanya-caritāmṛta, Madhya-līlā 20.142-144

From Srila Prabhupada’s early talks on Śrī Caitanya-caritāmṛta Nov-Dec, 1966 in New York


[Courtesy: Prabhupadavani.org ]